Declension table of ?vṛttabandhojjhitā

Deva

FeminineSingularDualPlural
Nominativevṛttabandhojjhitā vṛttabandhojjhite vṛttabandhojjhitāḥ
Vocativevṛttabandhojjhite vṛttabandhojjhite vṛttabandhojjhitāḥ
Accusativevṛttabandhojjhitām vṛttabandhojjhite vṛttabandhojjhitāḥ
Instrumentalvṛttabandhojjhitayā vṛttabandhojjhitābhyām vṛttabandhojjhitābhiḥ
Dativevṛttabandhojjhitāyai vṛttabandhojjhitābhyām vṛttabandhojjhitābhyaḥ
Ablativevṛttabandhojjhitāyāḥ vṛttabandhojjhitābhyām vṛttabandhojjhitābhyaḥ
Genitivevṛttabandhojjhitāyāḥ vṛttabandhojjhitayoḥ vṛttabandhojjhitānām
Locativevṛttabandhojjhitāyām vṛttabandhojjhitayoḥ vṛttabandhojjhitāsu

Adverb -vṛttabandhojjhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria