Declension table of ?vṛttāyatabhujā

Deva

FeminineSingularDualPlural
Nominativevṛttāyatabhujā vṛttāyatabhuje vṛttāyatabhujāḥ
Vocativevṛttāyatabhuje vṛttāyatabhuje vṛttāyatabhujāḥ
Accusativevṛttāyatabhujām vṛttāyatabhuje vṛttāyatabhujāḥ
Instrumentalvṛttāyatabhujayā vṛttāyatabhujābhyām vṛttāyatabhujābhiḥ
Dativevṛttāyatabhujāyai vṛttāyatabhujābhyām vṛttāyatabhujābhyaḥ
Ablativevṛttāyatabhujāyāḥ vṛttāyatabhujābhyām vṛttāyatabhujābhyaḥ
Genitivevṛttāyatabhujāyāḥ vṛttāyatabhujayoḥ vṛttāyatabhujānām
Locativevṛttāyatabhujāyām vṛttāyatabhujayoḥ vṛttāyatabhujāsu

Adverb -vṛttāyatabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria