Declension table of ?vṛttāyatabhuja

Deva

MasculineSingularDualPlural
Nominativevṛttāyatabhujaḥ vṛttāyatabhujau vṛttāyatabhujāḥ
Vocativevṛttāyatabhuja vṛttāyatabhujau vṛttāyatabhujāḥ
Accusativevṛttāyatabhujam vṛttāyatabhujau vṛttāyatabhujān
Instrumentalvṛttāyatabhujena vṛttāyatabhujābhyām vṛttāyatabhujaiḥ vṛttāyatabhujebhiḥ
Dativevṛttāyatabhujāya vṛttāyatabhujābhyām vṛttāyatabhujebhyaḥ
Ablativevṛttāyatabhujāt vṛttāyatabhujābhyām vṛttāyatabhujebhyaḥ
Genitivevṛttāyatabhujasya vṛttāyatabhujayoḥ vṛttāyatabhujānām
Locativevṛttāyatabhuje vṛttāyatabhujayoḥ vṛttāyatabhujeṣu

Compound vṛttāyatabhuja -

Adverb -vṛttāyatabhujam -vṛttāyatabhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria