Declension table of ?vṛttānusāriṇī

Deva

FeminineSingularDualPlural
Nominativevṛttānusāriṇī vṛttānusāriṇyau vṛttānusāriṇyaḥ
Vocativevṛttānusāriṇi vṛttānusāriṇyau vṛttānusāriṇyaḥ
Accusativevṛttānusāriṇīm vṛttānusāriṇyau vṛttānusāriṇīḥ
Instrumentalvṛttānusāriṇyā vṛttānusāriṇībhyām vṛttānusāriṇībhiḥ
Dativevṛttānusāriṇyai vṛttānusāriṇībhyām vṛttānusāriṇībhyaḥ
Ablativevṛttānusāriṇyāḥ vṛttānusāriṇībhyām vṛttānusāriṇībhyaḥ
Genitivevṛttānusāriṇyāḥ vṛttānusāriṇyoḥ vṛttānusāriṇīnām
Locativevṛttānusāriṇyām vṛttānusāriṇyoḥ vṛttānusāriṇīṣu

Compound vṛttānusāriṇi - vṛttānusāriṇī -

Adverb -vṛttānusāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria