Declension table of ?vṛttāntadarśin

Deva

NeuterSingularDualPlural
Nominativevṛttāntadarśi vṛttāntadarśinī vṛttāntadarśīni
Vocativevṛttāntadarśin vṛttāntadarśi vṛttāntadarśinī vṛttāntadarśīni
Accusativevṛttāntadarśi vṛttāntadarśinī vṛttāntadarśīni
Instrumentalvṛttāntadarśinā vṛttāntadarśibhyām vṛttāntadarśibhiḥ
Dativevṛttāntadarśine vṛttāntadarśibhyām vṛttāntadarśibhyaḥ
Ablativevṛttāntadarśinaḥ vṛttāntadarśibhyām vṛttāntadarśibhyaḥ
Genitivevṛttāntadarśinaḥ vṛttāntadarśinoḥ vṛttāntadarśinām
Locativevṛttāntadarśini vṛttāntadarśinoḥ vṛttāntadarśiṣu

Compound vṛttāntadarśi -

Adverb -vṛttāntadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria