Declension table of ?vṛttāntānveṣaka

Deva

NeuterSingularDualPlural
Nominativevṛttāntānveṣakam vṛttāntānveṣake vṛttāntānveṣakāṇi
Vocativevṛttāntānveṣaka vṛttāntānveṣake vṛttāntānveṣakāṇi
Accusativevṛttāntānveṣakam vṛttāntānveṣake vṛttāntānveṣakāṇi
Instrumentalvṛttāntānveṣakeṇa vṛttāntānveṣakābhyām vṛttāntānveṣakaiḥ
Dativevṛttāntānveṣakāya vṛttāntānveṣakābhyām vṛttāntānveṣakebhyaḥ
Ablativevṛttāntānveṣakāt vṛttāntānveṣakābhyām vṛttāntānveṣakebhyaḥ
Genitivevṛttāntānveṣakasya vṛttāntānveṣakayoḥ vṛttāntānveṣakāṇām
Locativevṛttāntānveṣake vṛttāntānveṣakayoḥ vṛttāntānveṣakeṣu

Compound vṛttāntānveṣaka -

Adverb -vṛttāntānveṣakam -vṛttāntānveṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria