Declension table of ?vṛttāntā

Deva

FeminineSingularDualPlural
Nominativevṛttāntā vṛttānte vṛttāntāḥ
Vocativevṛttānte vṛttānte vṛttāntāḥ
Accusativevṛttāntām vṛttānte vṛttāntāḥ
Instrumentalvṛttāntayā vṛttāntābhyām vṛttāntābhiḥ
Dativevṛttāntāyai vṛttāntābhyām vṛttāntābhyaḥ
Ablativevṛttāntāyāḥ vṛttāntābhyām vṛttāntābhyaḥ
Genitivevṛttāntāyāḥ vṛttāntayoḥ vṛttāntānām
Locativevṛttāntāyām vṛttāntayoḥ vṛttāntāsu

Adverb -vṛttāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria