Declension table of ?vṛttāṅgī

Deva

FeminineSingularDualPlural
Nominativevṛttāṅgī vṛttāṅgyau vṛttāṅgyaḥ
Vocativevṛttāṅgi vṛttāṅgyau vṛttāṅgyaḥ
Accusativevṛttāṅgīm vṛttāṅgyau vṛttāṅgīḥ
Instrumentalvṛttāṅgyā vṛttāṅgībhyām vṛttāṅgībhiḥ
Dativevṛttāṅgyai vṛttāṅgībhyām vṛttāṅgībhyaḥ
Ablativevṛttāṅgyāḥ vṛttāṅgībhyām vṛttāṅgībhyaḥ
Genitivevṛttāṅgyāḥ vṛttāṅgyoḥ vṛttāṅgīnām
Locativevṛttāṅgyām vṛttāṅgyoḥ vṛttāṅgīṣu

Compound vṛttāṅgi - vṛttāṅgī -

Adverb -vṛttāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria