Declension table of vṛtta

Deva

NeuterSingularDualPlural
Nominativevṛttam vṛtte vṛttāni
Vocativevṛtta vṛtte vṛttāni
Accusativevṛttam vṛtte vṛttāni
Instrumentalvṛttena vṛttābhyām vṛttaiḥ
Dativevṛttāya vṛttābhyām vṛttebhyaḥ
Ablativevṛttāt vṛttābhyām vṛttebhyaḥ
Genitivevṛttasya vṛttayoḥ vṛttānām
Locativevṛtte vṛttayoḥ vṛtteṣu

Compound vṛtta -

Adverb -vṛttam -vṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria