Declension table of ?vṛtraśaṅku

Deva

MasculineSingularDualPlural
Nominativevṛtraśaṅkuḥ vṛtraśaṅkū vṛtraśaṅkavaḥ
Vocativevṛtraśaṅko vṛtraśaṅkū vṛtraśaṅkavaḥ
Accusativevṛtraśaṅkum vṛtraśaṅkū vṛtraśaṅkūn
Instrumentalvṛtraśaṅkunā vṛtraśaṅkubhyām vṛtraśaṅkubhiḥ
Dativevṛtraśaṅkave vṛtraśaṅkubhyām vṛtraśaṅkubhyaḥ
Ablativevṛtraśaṅkoḥ vṛtraśaṅkubhyām vṛtraśaṅkubhyaḥ
Genitivevṛtraśaṅkoḥ vṛtraśaṅkvoḥ vṛtraśaṅkūnām
Locativevṛtraśaṅkau vṛtraśaṅkvoḥ vṛtraśaṅkuṣu

Compound vṛtraśaṅku -

Adverb -vṛtraśaṅku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria