Declension table of ?vṛtratūrya

Deva

NeuterSingularDualPlural
Nominativevṛtratūryam vṛtratūrye vṛtratūryāṇi
Vocativevṛtratūrya vṛtratūrye vṛtratūryāṇi
Accusativevṛtratūryam vṛtratūrye vṛtratūryāṇi
Instrumentalvṛtratūryeṇa vṛtratūryābhyām vṛtratūryaiḥ
Dativevṛtratūryāya vṛtratūryābhyām vṛtratūryebhyaḥ
Ablativevṛtratūryāt vṛtratūryābhyām vṛtratūryebhyaḥ
Genitivevṛtratūryasya vṛtratūryayoḥ vṛtratūryāṇām
Locativevṛtratūrye vṛtratūryayoḥ vṛtratūryeṣu

Compound vṛtratūrya -

Adverb -vṛtratūryam -vṛtratūryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria