Declension table of vṛtratara

Deva

MasculineSingularDualPlural
Nominativevṛtrataraḥ vṛtratarau vṛtratarāḥ
Vocativevṛtratara vṛtratarau vṛtratarāḥ
Accusativevṛtrataram vṛtratarau vṛtratarān
Instrumentalvṛtratareṇa vṛtratarābhyām vṛtrataraiḥ vṛtratarebhiḥ
Dativevṛtratarāya vṛtratarābhyām vṛtratarebhyaḥ
Ablativevṛtratarāt vṛtratarābhyām vṛtratarebhyaḥ
Genitivevṛtratarasya vṛtratarayoḥ vṛtratarāṇām
Locativevṛtratare vṛtratarayoḥ vṛtratareṣu

Compound vṛtratara -

Adverb -vṛtrataram -vṛtratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria