Declension table of ?vṛtranāśana

Deva

MasculineSingularDualPlural
Nominativevṛtranāśanaḥ vṛtranāśanau vṛtranāśanāḥ
Vocativevṛtranāśana vṛtranāśanau vṛtranāśanāḥ
Accusativevṛtranāśanam vṛtranāśanau vṛtranāśanān
Instrumentalvṛtranāśanena vṛtranāśanābhyām vṛtranāśanaiḥ vṛtranāśanebhiḥ
Dativevṛtranāśanāya vṛtranāśanābhyām vṛtranāśanebhyaḥ
Ablativevṛtranāśanāt vṛtranāśanābhyām vṛtranāśanebhyaḥ
Genitivevṛtranāśanasya vṛtranāśanayoḥ vṛtranāśanānām
Locativevṛtranāśane vṛtranāśanayoḥ vṛtranāśaneṣu

Compound vṛtranāśana -

Adverb -vṛtranāśanam -vṛtranāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria