Declension table of ?vṛtrakhādā

Deva

FeminineSingularDualPlural
Nominativevṛtrakhādā vṛtrakhāde vṛtrakhādāḥ
Vocativevṛtrakhāde vṛtrakhāde vṛtrakhādāḥ
Accusativevṛtrakhādām vṛtrakhāde vṛtrakhādāḥ
Instrumentalvṛtrakhādayā vṛtrakhādābhyām vṛtrakhādābhiḥ
Dativevṛtrakhādāyai vṛtrakhādābhyām vṛtrakhādābhyaḥ
Ablativevṛtrakhādāyāḥ vṛtrakhādābhyām vṛtrakhādābhyaḥ
Genitivevṛtrakhādāyāḥ vṛtrakhādayoḥ vṛtrakhādānām
Locativevṛtrakhādāyām vṛtrakhādayoḥ vṛtrakhādāsu

Adverb -vṛtrakhādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria