Declension table of ?vṛtrakhāda

Deva

NeuterSingularDualPlural
Nominativevṛtrakhādam vṛtrakhāde vṛtrakhādāni
Vocativevṛtrakhāda vṛtrakhāde vṛtrakhādāni
Accusativevṛtrakhādam vṛtrakhāde vṛtrakhādāni
Instrumentalvṛtrakhādena vṛtrakhādābhyām vṛtrakhādaiḥ
Dativevṛtrakhādāya vṛtrakhādābhyām vṛtrakhādebhyaḥ
Ablativevṛtrakhādāt vṛtrakhādābhyām vṛtrakhādebhyaḥ
Genitivevṛtrakhādasya vṛtrakhādayoḥ vṛtrakhādānām
Locativevṛtrakhāde vṛtrakhādayoḥ vṛtrakhādeṣu

Compound vṛtrakhāda -

Adverb -vṛtrakhādam -vṛtrakhādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria