Declension table of vṛtrahatyā

Deva

FeminineSingularDualPlural
Nominativevṛtrahatyā vṛtrahatye vṛtrahatyāḥ
Vocativevṛtrahatye vṛtrahatye vṛtrahatyāḥ
Accusativevṛtrahatyām vṛtrahatye vṛtrahatyāḥ
Instrumentalvṛtrahatyayā vṛtrahatyābhyām vṛtrahatyābhiḥ
Dativevṛtrahatyāyai vṛtrahatyābhyām vṛtrahatyābhyaḥ
Ablativevṛtrahatyāyāḥ vṛtrahatyābhyām vṛtrahatyābhyaḥ
Genitivevṛtrahatyāyāḥ vṛtrahatyayoḥ vṛtrahatyānām
Locativevṛtrahatyāyām vṛtrahatyayoḥ vṛtrahatyāsu

Adverb -vṛtrahatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria