Declension table of ?vṛtrahantṛ

Deva

MasculineSingularDualPlural
Nominativevṛtrahantā vṛtrahantārau vṛtrahantāraḥ
Vocativevṛtrahantaḥ vṛtrahantārau vṛtrahantāraḥ
Accusativevṛtrahantāram vṛtrahantārau vṛtrahantṝn
Instrumentalvṛtrahantrā vṛtrahantṛbhyām vṛtrahantṛbhiḥ
Dativevṛtrahantre vṛtrahantṛbhyām vṛtrahantṛbhyaḥ
Ablativevṛtrahantuḥ vṛtrahantṛbhyām vṛtrahantṛbhyaḥ
Genitivevṛtrahantuḥ vṛtrahantroḥ vṛtrahantṝṇām
Locativevṛtrahantari vṛtrahantroḥ vṛtrahantṛṣu

Compound vṛtrahantṛ -

Adverb -vṛtrahantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria