Declension table of vṛtrahan

Deva

NeuterSingularDualPlural
Nominativevṛtrahaḥ vṛtrahṇī vṛtrahaṇī vṛtrahāṇi
Vocativevṛtrahaḥ vṛtrahṇī vṛtrahaṇī vṛtrahāṇi
Accusativevṛtrahaḥ vṛtrahṇī vṛtrahaṇī vṛtrahāṇi
Instrumentalvṛtrahṇā vṛtrahobhyām vṛtrahobhiḥ
Dativevṛtrahṇe vṛtrahobhyām vṛtrahobhyaḥ
Ablativevṛtrahṇaḥ vṛtrahobhyām vṛtrahobhyaḥ
Genitivevṛtrahṇaḥ vṛtrahṇoḥ vṛtrahṇām
Locativevṛtrahṇi vṛtrahaṇi vṛtrahṇoḥ vṛtrahaḥsu

Compound vṛtrahar - vṛtrahas -

Adverb -vṛtrahar

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria