Declension table of ?vṛtrahantama

Deva

NeuterSingularDualPlural
Nominativevṛtrahantamam vṛtrahantame vṛtrahantamāni
Vocativevṛtrahantama vṛtrahantame vṛtrahantamāni
Accusativevṛtrahantamam vṛtrahantame vṛtrahantamāni
Instrumentalvṛtrahantamena vṛtrahantamābhyām vṛtrahantamaiḥ
Dativevṛtrahantamāya vṛtrahantamābhyām vṛtrahantamebhyaḥ
Ablativevṛtrahantamāt vṛtrahantamābhyām vṛtrahantamebhyaḥ
Genitivevṛtrahantamasya vṛtrahantamayoḥ vṛtrahantamānām
Locativevṛtrahantame vṛtrahantamayoḥ vṛtrahantameṣu

Compound vṛtrahantama -

Adverb -vṛtrahantamam -vṛtrahantamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria