Declension table of ?vṛtraghnī

Deva

FeminineSingularDualPlural
Nominativevṛtraghnī vṛtraghnyau vṛtraghnyaḥ
Vocativevṛtraghni vṛtraghnyau vṛtraghnyaḥ
Accusativevṛtraghnīm vṛtraghnyau vṛtraghnīḥ
Instrumentalvṛtraghnyā vṛtraghnībhyām vṛtraghnībhiḥ
Dativevṛtraghnyai vṛtraghnībhyām vṛtraghnībhyaḥ
Ablativevṛtraghnyāḥ vṛtraghnībhyām vṛtraghnībhyaḥ
Genitivevṛtraghnyāḥ vṛtraghnyoḥ vṛtraghnīnām
Locativevṛtraghnyām vṛtraghnyoḥ vṛtraghnīṣu

Compound vṛtraghni - vṛtraghnī -

Adverb -vṛtraghni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria