Declension table of ?vṛtrabhojana

Deva

MasculineSingularDualPlural
Nominativevṛtrabhojanaḥ vṛtrabhojanau vṛtrabhojanāḥ
Vocativevṛtrabhojana vṛtrabhojanau vṛtrabhojanāḥ
Accusativevṛtrabhojanam vṛtrabhojanau vṛtrabhojanān
Instrumentalvṛtrabhojanena vṛtrabhojanābhyām vṛtrabhojanaiḥ vṛtrabhojanebhiḥ
Dativevṛtrabhojanāya vṛtrabhojanābhyām vṛtrabhojanebhyaḥ
Ablativevṛtrabhojanāt vṛtrabhojanābhyām vṛtrabhojanebhyaḥ
Genitivevṛtrabhojanasya vṛtrabhojanayoḥ vṛtrabhojanānām
Locativevṛtrabhojane vṛtrabhojanayoḥ vṛtrabhojaneṣu

Compound vṛtrabhojana -

Adverb -vṛtrabhojanam -vṛtrabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria