Declension table of ?vṛtivallabha

Deva

MasculineSingularDualPlural
Nominativevṛtivallabhaḥ vṛtivallabhau vṛtivallabhāḥ
Vocativevṛtivallabha vṛtivallabhau vṛtivallabhāḥ
Accusativevṛtivallabham vṛtivallabhau vṛtivallabhān
Instrumentalvṛtivallabhena vṛtivallabhābhyām vṛtivallabhaiḥ vṛtivallabhebhiḥ
Dativevṛtivallabhāya vṛtivallabhābhyām vṛtivallabhebhyaḥ
Ablativevṛtivallabhāt vṛtivallabhābhyām vṛtivallabhebhyaḥ
Genitivevṛtivallabhasya vṛtivallabhayoḥ vṛtivallabhānām
Locativevṛtivallabhe vṛtivallabhayoḥ vṛtivallabheṣu

Compound vṛtivallabha -

Adverb -vṛtivallabham -vṛtivallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria