Declension table of ?vṛtidvāra

Deva

NeuterSingularDualPlural
Nominativevṛtidvāram vṛtidvāre vṛtidvārāṇi
Vocativevṛtidvāra vṛtidvāre vṛtidvārāṇi
Accusativevṛtidvāram vṛtidvāre vṛtidvārāṇi
Instrumentalvṛtidvāreṇa vṛtidvārābhyām vṛtidvāraiḥ
Dativevṛtidvārāya vṛtidvārābhyām vṛtidvārebhyaḥ
Ablativevṛtidvārāt vṛtidvārābhyām vṛtidvārebhyaḥ
Genitivevṛtidvārasya vṛtidvārayoḥ vṛtidvārāṇām
Locativevṛtidvāre vṛtidvārayoḥ vṛtidvāreṣu

Compound vṛtidvāra -

Adverb -vṛtidvāram -vṛtidvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria