Declension table of ?vṛtidruma

Deva

MasculineSingularDualPlural
Nominativevṛtidrumaḥ vṛtidrumau vṛtidrumāḥ
Vocativevṛtidruma vṛtidrumau vṛtidrumāḥ
Accusativevṛtidrumam vṛtidrumau vṛtidrumān
Instrumentalvṛtidrumeṇa vṛtidrumābhyām vṛtidrumaiḥ vṛtidrumebhiḥ
Dativevṛtidrumāya vṛtidrumābhyām vṛtidrumebhyaḥ
Ablativevṛtidrumāt vṛtidrumābhyām vṛtidrumebhyaḥ
Genitivevṛtidrumasya vṛtidrumayoḥ vṛtidrumāṇām
Locativevṛtidrume vṛtidrumayoḥ vṛtidrumeṣu

Compound vṛtidruma -

Adverb -vṛtidrumam -vṛtidrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria