Declension table of ?vṛtiṅkara

Deva

MasculineSingularDualPlural
Nominativevṛtiṅkaraḥ vṛtiṅkarau vṛtiṅkarāḥ
Vocativevṛtiṅkara vṛtiṅkarau vṛtiṅkarāḥ
Accusativevṛtiṅkaram vṛtiṅkarau vṛtiṅkarān
Instrumentalvṛtiṅkareṇa vṛtiṅkarābhyām vṛtiṅkaraiḥ vṛtiṅkarebhiḥ
Dativevṛtiṅkarāya vṛtiṅkarābhyām vṛtiṅkarebhyaḥ
Ablativevṛtiṅkarāt vṛtiṅkarābhyām vṛtiṅkarebhyaḥ
Genitivevṛtiṅkarasya vṛtiṅkarayoḥ vṛtiṅkarāṇām
Locativevṛtiṅkare vṛtiṅkarayoḥ vṛtiṅkareṣu

Compound vṛtiṅkara -

Adverb -vṛtiṅkaram -vṛtiṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria