Declension table of ?vṛthotpanna

Deva

NeuterSingularDualPlural
Nominativevṛthotpannam vṛthotpanne vṛthotpannāni
Vocativevṛthotpanna vṛthotpanne vṛthotpannāni
Accusativevṛthotpannam vṛthotpanne vṛthotpannāni
Instrumentalvṛthotpannena vṛthotpannābhyām vṛthotpannaiḥ
Dativevṛthotpannāya vṛthotpannābhyām vṛthotpannebhyaḥ
Ablativevṛthotpannāt vṛthotpannābhyām vṛthotpannebhyaḥ
Genitivevṛthotpannasya vṛthotpannayoḥ vṛthotpannānām
Locativevṛthotpanne vṛthotpannayoḥ vṛthotpanneṣu

Compound vṛthotpanna -

Adverb -vṛthotpannam -vṛthotpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria