Declension table of ?vṛthokta

Deva

NeuterSingularDualPlural
Nominativevṛthoktam vṛthokte vṛthoktāni
Vocativevṛthokta vṛthokte vṛthoktāni
Accusativevṛthoktam vṛthokte vṛthoktāni
Instrumentalvṛthoktena vṛthoktābhyām vṛthoktaiḥ
Dativevṛthoktāya vṛthoktābhyām vṛthoktebhyaḥ
Ablativevṛthoktāt vṛthoktābhyām vṛthoktebhyaḥ
Genitivevṛthoktasya vṛthoktayoḥ vṛthoktānām
Locativevṛthokte vṛthoktayoḥ vṛthokteṣu

Compound vṛthokta -

Adverb -vṛthoktam -vṛthoktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria