Declension table of ?vṛthodyama

Deva

MasculineSingularDualPlural
Nominativevṛthodyamaḥ vṛthodyamau vṛthodyamāḥ
Vocativevṛthodyama vṛthodyamau vṛthodyamāḥ
Accusativevṛthodyamam vṛthodyamau vṛthodyamān
Instrumentalvṛthodyamena vṛthodyamābhyām vṛthodyamaiḥ vṛthodyamebhiḥ
Dativevṛthodyamāya vṛthodyamābhyām vṛthodyamebhyaḥ
Ablativevṛthodyamāt vṛthodyamābhyām vṛthodyamebhyaḥ
Genitivevṛthodyamasya vṛthodyamayoḥ vṛthodyamānām
Locativevṛthodyame vṛthodyamayoḥ vṛthodyameṣu

Compound vṛthodyama -

Adverb -vṛthodyamam -vṛthodyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria