Declension table of ?vṛthāśrama

Deva

MasculineSingularDualPlural
Nominativevṛthāśramaḥ vṛthāśramau vṛthāśramāḥ
Vocativevṛthāśrama vṛthāśramau vṛthāśramāḥ
Accusativevṛthāśramam vṛthāśramau vṛthāśramān
Instrumentalvṛthāśrameṇa vṛthāśramābhyām vṛthāśramaiḥ vṛthāśramebhiḥ
Dativevṛthāśramāya vṛthāśramābhyām vṛthāśramebhyaḥ
Ablativevṛthāśramāt vṛthāśramābhyām vṛthāśramebhyaḥ
Genitivevṛthāśramasya vṛthāśramayoḥ vṛthāśramāṇām
Locativevṛthāśrame vṛthāśramayoḥ vṛthāśrameṣu

Compound vṛthāśrama -

Adverb -vṛthāśramam -vṛthāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria