Declension table of ?vṛthāvrata

Deva

NeuterSingularDualPlural
Nominativevṛthāvratam vṛthāvrate vṛthāvratāni
Vocativevṛthāvrata vṛthāvrate vṛthāvratāni
Accusativevṛthāvratam vṛthāvrate vṛthāvratāni
Instrumentalvṛthāvratena vṛthāvratābhyām vṛthāvrataiḥ
Dativevṛthāvratāya vṛthāvratābhyām vṛthāvratebhyaḥ
Ablativevṛthāvratāt vṛthāvratābhyām vṛthāvratebhyaḥ
Genitivevṛthāvratasya vṛthāvratayoḥ vṛthāvratānām
Locativevṛthāvrate vṛthāvratayoḥ vṛthāvrateṣu

Compound vṛthāvrata -

Adverb -vṛthāvratam -vṛthāvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria