Declension table of ?vṛthāvādinī

Deva

FeminineSingularDualPlural
Nominativevṛthāvādinī vṛthāvādinyau vṛthāvādinyaḥ
Vocativevṛthāvādini vṛthāvādinyau vṛthāvādinyaḥ
Accusativevṛthāvādinīm vṛthāvādinyau vṛthāvādinīḥ
Instrumentalvṛthāvādinyā vṛthāvādinībhyām vṛthāvādinībhiḥ
Dativevṛthāvādinyai vṛthāvādinībhyām vṛthāvādinībhyaḥ
Ablativevṛthāvādinyāḥ vṛthāvādinībhyām vṛthāvādinībhyaḥ
Genitivevṛthāvādinyāḥ vṛthāvādinyoḥ vṛthāvādinīnām
Locativevṛthāvādinyām vṛthāvādinyoḥ vṛthāvādinīṣu

Compound vṛthāvādini - vṛthāvādinī -

Adverb -vṛthāvādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria