Declension table of ?vṛthāvṛddha

Deva

NeuterSingularDualPlural
Nominativevṛthāvṛddham vṛthāvṛddhe vṛthāvṛddhāni
Vocativevṛthāvṛddha vṛthāvṛddhe vṛthāvṛddhāni
Accusativevṛthāvṛddham vṛthāvṛddhe vṛthāvṛddhāni
Instrumentalvṛthāvṛddhena vṛthāvṛddhābhyām vṛthāvṛddhaiḥ
Dativevṛthāvṛddhāya vṛthāvṛddhābhyām vṛthāvṛddhebhyaḥ
Ablativevṛthāvṛddhāt vṛthāvṛddhābhyām vṛthāvṛddhebhyaḥ
Genitivevṛthāvṛddhasya vṛthāvṛddhayoḥ vṛthāvṛddhānām
Locativevṛthāvṛddhe vṛthāvṛddhayoḥ vṛthāvṛddheṣu

Compound vṛthāvṛddha -

Adverb -vṛthāvṛddham -vṛthāvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria