Declension table of ?vṛthāvṛddha

Deva

MasculineSingularDualPlural
Nominativevṛthāvṛddhaḥ vṛthāvṛddhau vṛthāvṛddhāḥ
Vocativevṛthāvṛddha vṛthāvṛddhau vṛthāvṛddhāḥ
Accusativevṛthāvṛddham vṛthāvṛddhau vṛthāvṛddhān
Instrumentalvṛthāvṛddhena vṛthāvṛddhābhyām vṛthāvṛddhaiḥ vṛthāvṛddhebhiḥ
Dativevṛthāvṛddhāya vṛthāvṛddhābhyām vṛthāvṛddhebhyaḥ
Ablativevṛthāvṛddhāt vṛthāvṛddhābhyām vṛthāvṛddhebhyaḥ
Genitivevṛthāvṛddhasya vṛthāvṛddhayoḥ vṛthāvṛddhānām
Locativevṛthāvṛddhe vṛthāvṛddhayoḥ vṛthāvṛddheṣu

Compound vṛthāvṛddha -

Adverb -vṛthāvṛddham -vṛthāvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria