Declension table of ?vṛthāsutā

Deva

FeminineSingularDualPlural
Nominativevṛthāsutā vṛthāsute vṛthāsutāḥ
Vocativevṛthāsute vṛthāsute vṛthāsutāḥ
Accusativevṛthāsutām vṛthāsute vṛthāsutāḥ
Instrumentalvṛthāsutayā vṛthāsutābhyām vṛthāsutābhiḥ
Dativevṛthāsutāyai vṛthāsutābhyām vṛthāsutābhyaḥ
Ablativevṛthāsutāyāḥ vṛthāsutābhyām vṛthāsutābhyaḥ
Genitivevṛthāsutāyāḥ vṛthāsutayoḥ vṛthāsutānām
Locativevṛthāsutāyām vṛthāsutayoḥ vṛthāsutāsu

Adverb -vṛthāsutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria