Declension table of ?vṛthāsuta

Deva

NeuterSingularDualPlural
Nominativevṛthāsutam vṛthāsute vṛthāsutāni
Vocativevṛthāsuta vṛthāsute vṛthāsutāni
Accusativevṛthāsutam vṛthāsute vṛthāsutāni
Instrumentalvṛthāsutena vṛthāsutābhyām vṛthāsutaiḥ
Dativevṛthāsutāya vṛthāsutābhyām vṛthāsutebhyaḥ
Ablativevṛthāsutāt vṛthāsutābhyām vṛthāsutebhyaḥ
Genitivevṛthāsutasya vṛthāsutayoḥ vṛthāsutānām
Locativevṛthāsute vṛthāsutayoḥ vṛthāsuteṣu

Compound vṛthāsuta -

Adverb -vṛthāsutam -vṛthāsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria