Declension table of ?vṛthāsuta

Deva

MasculineSingularDualPlural
Nominativevṛthāsutaḥ vṛthāsutau vṛthāsutāḥ
Vocativevṛthāsuta vṛthāsutau vṛthāsutāḥ
Accusativevṛthāsutam vṛthāsutau vṛthāsutān
Instrumentalvṛthāsutena vṛthāsutābhyām vṛthāsutaiḥ vṛthāsutebhiḥ
Dativevṛthāsutāya vṛthāsutābhyām vṛthāsutebhyaḥ
Ablativevṛthāsutāt vṛthāsutābhyām vṛthāsutebhyaḥ
Genitivevṛthāsutasya vṛthāsutayoḥ vṛthāsutānām
Locativevṛthāsute vṛthāsutayoḥ vṛthāsuteṣu

Compound vṛthāsuta -

Adverb -vṛthāsutam -vṛthāsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria