Declension table of ?vṛthāsaṅkarajāta

Deva

MasculineSingularDualPlural
Nominativevṛthāsaṅkarajātaḥ vṛthāsaṅkarajātau vṛthāsaṅkarajātāḥ
Vocativevṛthāsaṅkarajāta vṛthāsaṅkarajātau vṛthāsaṅkarajātāḥ
Accusativevṛthāsaṅkarajātam vṛthāsaṅkarajātau vṛthāsaṅkarajātān
Instrumentalvṛthāsaṅkarajātena vṛthāsaṅkarajātābhyām vṛthāsaṅkarajātaiḥ vṛthāsaṅkarajātebhiḥ
Dativevṛthāsaṅkarajātāya vṛthāsaṅkarajātābhyām vṛthāsaṅkarajātebhyaḥ
Ablativevṛthāsaṅkarajātāt vṛthāsaṅkarajātābhyām vṛthāsaṅkarajātebhyaḥ
Genitivevṛthāsaṅkarajātasya vṛthāsaṅkarajātayoḥ vṛthāsaṅkarajātānām
Locativevṛthāsaṅkarajāte vṛthāsaṅkarajātayoḥ vṛthāsaṅkarajāteṣu

Compound vṛthāsaṅkarajāta -

Adverb -vṛthāsaṅkarajātam -vṛthāsaṅkarajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria