Declension table of ?vṛthāpratijñā

Deva

FeminineSingularDualPlural
Nominativevṛthāpratijñā vṛthāpratijñe vṛthāpratijñāḥ
Vocativevṛthāpratijñe vṛthāpratijñe vṛthāpratijñāḥ
Accusativevṛthāpratijñām vṛthāpratijñe vṛthāpratijñāḥ
Instrumentalvṛthāpratijñayā vṛthāpratijñābhyām vṛthāpratijñābhiḥ
Dativevṛthāpratijñāyai vṛthāpratijñābhyām vṛthāpratijñābhyaḥ
Ablativevṛthāpratijñāyāḥ vṛthāpratijñābhyām vṛthāpratijñābhyaḥ
Genitivevṛthāpratijñāyāḥ vṛthāpratijñayoḥ vṛthāpratijñānām
Locativevṛthāpratijñāyām vṛthāpratijñayoḥ vṛthāpratijñāsu

Adverb -vṛthāpratijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria