Declension table of ?vṛthāpaśughnā

Deva

FeminineSingularDualPlural
Nominativevṛthāpaśughnā vṛthāpaśughne vṛthāpaśughnāḥ
Vocativevṛthāpaśughne vṛthāpaśughne vṛthāpaśughnāḥ
Accusativevṛthāpaśughnām vṛthāpaśughne vṛthāpaśughnāḥ
Instrumentalvṛthāpaśughnayā vṛthāpaśughnābhyām vṛthāpaśughnābhiḥ
Dativevṛthāpaśughnāyai vṛthāpaśughnābhyām vṛthāpaśughnābhyaḥ
Ablativevṛthāpaśughnāyāḥ vṛthāpaśughnābhyām vṛthāpaśughnābhyaḥ
Genitivevṛthāpaśughnāyāḥ vṛthāpaśughnayoḥ vṛthāpaśughnānām
Locativevṛthāpaśughnāyām vṛthāpaśughnayoḥ vṛthāpaśughnāsu

Adverb -vṛthāpaśughnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria