Declension table of ?vṛthāpaśughna

Deva

NeuterSingularDualPlural
Nominativevṛthāpaśughnam vṛthāpaśughne vṛthāpaśughnāni
Vocativevṛthāpaśughna vṛthāpaśughne vṛthāpaśughnāni
Accusativevṛthāpaśughnam vṛthāpaśughne vṛthāpaśughnāni
Instrumentalvṛthāpaśughnena vṛthāpaśughnābhyām vṛthāpaśughnaiḥ
Dativevṛthāpaśughnāya vṛthāpaśughnābhyām vṛthāpaśughnebhyaḥ
Ablativevṛthāpaśughnāt vṛthāpaśughnābhyām vṛthāpaśughnebhyaḥ
Genitivevṛthāpaśughnasya vṛthāpaśughnayoḥ vṛthāpaśughnānām
Locativevṛthāpaśughne vṛthāpaśughnayoḥ vṛthāpaśughneṣu

Compound vṛthāpaśughna -

Adverb -vṛthāpaśughnam -vṛthāpaśughnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria