Declension table of ?vṛthāpalita

Deva

NeuterSingularDualPlural
Nominativevṛthāpalitam vṛthāpalite vṛthāpalitāni
Vocativevṛthāpalita vṛthāpalite vṛthāpalitāni
Accusativevṛthāpalitam vṛthāpalite vṛthāpalitāni
Instrumentalvṛthāpalitena vṛthāpalitābhyām vṛthāpalitaiḥ
Dativevṛthāpalitāya vṛthāpalitābhyām vṛthāpalitebhyaḥ
Ablativevṛthāpalitāt vṛthāpalitābhyām vṛthāpalitebhyaḥ
Genitivevṛthāpalitasya vṛthāpalitayoḥ vṛthāpalitānām
Locativevṛthāpalite vṛthāpalitayoḥ vṛthāpaliteṣu

Compound vṛthāpalita -

Adverb -vṛthāpalitam -vṛthāpalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria