Declension table of ?vṛthāpalita

Deva

MasculineSingularDualPlural
Nominativevṛthāpalitaḥ vṛthāpalitau vṛthāpalitāḥ
Vocativevṛthāpalita vṛthāpalitau vṛthāpalitāḥ
Accusativevṛthāpalitam vṛthāpalitau vṛthāpalitān
Instrumentalvṛthāpalitena vṛthāpalitābhyām vṛthāpalitaiḥ vṛthāpalitebhiḥ
Dativevṛthāpalitāya vṛthāpalitābhyām vṛthāpalitebhyaḥ
Ablativevṛthāpalitāt vṛthāpalitābhyām vṛthāpalitebhyaḥ
Genitivevṛthāpalitasya vṛthāpalitayoḥ vṛthāpalitānām
Locativevṛthāpalite vṛthāpalitayoḥ vṛthāpaliteṣu

Compound vṛthāpalita -

Adverb -vṛthāpalitam -vṛthāpalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria