Declension table of ?vṛthāpakvā

Deva

FeminineSingularDualPlural
Nominativevṛthāpakvā vṛthāpakve vṛthāpakvāḥ
Vocativevṛthāpakve vṛthāpakve vṛthāpakvāḥ
Accusativevṛthāpakvām vṛthāpakve vṛthāpakvāḥ
Instrumentalvṛthāpakvayā vṛthāpakvābhyām vṛthāpakvābhiḥ
Dativevṛthāpakvāyai vṛthāpakvābhyām vṛthāpakvābhyaḥ
Ablativevṛthāpakvāyāḥ vṛthāpakvābhyām vṛthāpakvābhyaḥ
Genitivevṛthāpakvāyāḥ vṛthāpakvayoḥ vṛthāpakvānām
Locativevṛthāpakvāyām vṛthāpakvayoḥ vṛthāpakvāsu

Adverb -vṛthāpakvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria