Declension table of ?vṛthāmati

Deva

NeuterSingularDualPlural
Nominativevṛthāmati vṛthāmatinī vṛthāmatīni
Vocativevṛthāmati vṛthāmatinī vṛthāmatīni
Accusativevṛthāmati vṛthāmatinī vṛthāmatīni
Instrumentalvṛthāmatinā vṛthāmatibhyām vṛthāmatibhiḥ
Dativevṛthāmatine vṛthāmatibhyām vṛthāmatibhyaḥ
Ablativevṛthāmatinaḥ vṛthāmatibhyām vṛthāmatibhyaḥ
Genitivevṛthāmatinaḥ vṛthāmatinoḥ vṛthāmatīnām
Locativevṛthāmatini vṛthāmatinoḥ vṛthāmatiṣu

Compound vṛthāmati -

Adverb -vṛthāmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria