Declension table of ?vṛthāmati

Deva

MasculineSingularDualPlural
Nominativevṛthāmatiḥ vṛthāmatī vṛthāmatayaḥ
Vocativevṛthāmate vṛthāmatī vṛthāmatayaḥ
Accusativevṛthāmatim vṛthāmatī vṛthāmatīn
Instrumentalvṛthāmatinā vṛthāmatibhyām vṛthāmatibhiḥ
Dativevṛthāmataye vṛthāmatibhyām vṛthāmatibhyaḥ
Ablativevṛthāmateḥ vṛthāmatibhyām vṛthāmatibhyaḥ
Genitivevṛthāmateḥ vṛthāmatyoḥ vṛthāmatīnām
Locativevṛthāmatau vṛthāmatyoḥ vṛthāmatiṣu

Compound vṛthāmati -

Adverb -vṛthāmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria