Declension table of ?vṛthāmāṃsa

Deva

NeuterSingularDualPlural
Nominativevṛthāmāṃsam vṛthāmāṃse vṛthāmāṃsāni
Vocativevṛthāmāṃsa vṛthāmāṃse vṛthāmāṃsāni
Accusativevṛthāmāṃsam vṛthāmāṃse vṛthāmāṃsāni
Instrumentalvṛthāmāṃsena vṛthāmāṃsābhyām vṛthāmāṃsaiḥ
Dativevṛthāmāṃsāya vṛthāmāṃsābhyām vṛthāmāṃsebhyaḥ
Ablativevṛthāmāṃsāt vṛthāmāṃsābhyām vṛthāmāṃsebhyaḥ
Genitivevṛthāmāṃsasya vṛthāmāṃsayoḥ vṛthāmāṃsānām
Locativevṛthāmāṃse vṛthāmāṃsayoḥ vṛthāmāṃseṣu

Compound vṛthāmāṃsa -

Adverb -vṛthāmāṃsam -vṛthāmāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria