Declension table of ?vṛthāmāṃsa

Deva

MasculineSingularDualPlural
Nominativevṛthāmāṃsaḥ vṛthāmāṃsau vṛthāmāṃsāḥ
Vocativevṛthāmāṃsa vṛthāmāṃsau vṛthāmāṃsāḥ
Accusativevṛthāmāṃsam vṛthāmāṃsau vṛthāmāṃsān
Instrumentalvṛthāmāṃsena vṛthāmāṃsābhyām vṛthāmāṃsaiḥ vṛthāmāṃsebhiḥ
Dativevṛthāmāṃsāya vṛthāmāṃsābhyām vṛthāmāṃsebhyaḥ
Ablativevṛthāmāṃsāt vṛthāmāṃsābhyām vṛthāmāṃsebhyaḥ
Genitivevṛthāmāṃsasya vṛthāmāṃsayoḥ vṛthāmāṃsānām
Locativevṛthāmāṃse vṛthāmāṃsayoḥ vṛthāmāṃseṣu

Compound vṛthāmāṃsa -

Adverb -vṛthāmāṃsam -vṛthāmāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria