Declension table of ?vṛthāliṅga

Deva

NeuterSingularDualPlural
Nominativevṛthāliṅgam vṛthāliṅge vṛthāliṅgāni
Vocativevṛthāliṅga vṛthāliṅge vṛthāliṅgāni
Accusativevṛthāliṅgam vṛthāliṅge vṛthāliṅgāni
Instrumentalvṛthāliṅgena vṛthāliṅgābhyām vṛthāliṅgaiḥ
Dativevṛthāliṅgāya vṛthāliṅgābhyām vṛthāliṅgebhyaḥ
Ablativevṛthāliṅgāt vṛthāliṅgābhyām vṛthāliṅgebhyaḥ
Genitivevṛthāliṅgasya vṛthāliṅgayoḥ vṛthāliṅgānām
Locativevṛthāliṅge vṛthāliṅgayoḥ vṛthāliṅgeṣu

Compound vṛthāliṅga -

Adverb -vṛthāliṅgam -vṛthāliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria