Declension table of ?vṛthālambha

Deva

MasculineSingularDualPlural
Nominativevṛthālambhaḥ vṛthālambhau vṛthālambhāḥ
Vocativevṛthālambha vṛthālambhau vṛthālambhāḥ
Accusativevṛthālambham vṛthālambhau vṛthālambhān
Instrumentalvṛthālambhena vṛthālambhābhyām vṛthālambhaiḥ vṛthālambhebhiḥ
Dativevṛthālambhāya vṛthālambhābhyām vṛthālambhebhyaḥ
Ablativevṛthālambhāt vṛthālambhābhyām vṛthālambhebhyaḥ
Genitivevṛthālambhasya vṛthālambhayoḥ vṛthālambhānām
Locativevṛthālambhe vṛthālambhayoḥ vṛthālambheṣu

Compound vṛthālambha -

Adverb -vṛthālambham -vṛthālambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria