Declension table of ?vṛthākulasamācārā

Deva

FeminineSingularDualPlural
Nominativevṛthākulasamācārā vṛthākulasamācāre vṛthākulasamācārāḥ
Vocativevṛthākulasamācāre vṛthākulasamācāre vṛthākulasamācārāḥ
Accusativevṛthākulasamācārām vṛthākulasamācāre vṛthākulasamācārāḥ
Instrumentalvṛthākulasamācārayā vṛthākulasamācārābhyām vṛthākulasamācārābhiḥ
Dativevṛthākulasamācārāyai vṛthākulasamācārābhyām vṛthākulasamācārābhyaḥ
Ablativevṛthākulasamācārāyāḥ vṛthākulasamācārābhyām vṛthākulasamācārābhyaḥ
Genitivevṛthākulasamācārāyāḥ vṛthākulasamācārayoḥ vṛthākulasamācārāṇām
Locativevṛthākulasamācārāyām vṛthākulasamācārayoḥ vṛthākulasamācārāsu

Adverb -vṛthākulasamācāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria